Wednesday, January 8, 2014

Opening & Chanting Buddhaguna


All the rituals must be preceded by opening prayers such as the offering of incense, candles, fruits, flowers, tea, water and food offerings to the Buddhas, Dharmas & Sanghas:

 

ARAHAN SAMMA SAMPUDTHO PAKAVA PRAPUMI PRAK-PAJAU BENG PRAK ARAHANG MURISUT MOT JOT JATGILEY GERENG SAU MONG THAN LAI TAI SATSARU THOK THONG NI NELL IMEHI SAGAREYHI TAN PAKAWANTAN APHIT PUCHAI YAMI KAPHAJAU MUCHASENG PRAKPUMI PRAK-PAJAU NAN NOI GERENG SAGARAK LAUNII.

 

SAVAKATOH PHAKAVA TA THAMMO PRATHAM KET SASANA ANG PRAPUMI PRAK-PAJAU SATTEN VAI TINEL IMEHI SAGAREHI TAN THAMMANG APHIT PUCHAI YAMI KABAJAU MUCHASENG PRATHAM JAU NAN NOI GERENG JAU NAN NOI GERENG SAGARAK LAUNII.

 

SUBATI BANOH PHAKAVATOH SAVAGASANKHO MUPRASONG BUCHEE FAM-KHON PRAPUMI PRAK-PAJAU BATI BATI LEEL IMEHI SAGAREYHI TAN SANG KHAN APHIT PUCHAI YAMI KABAJAU MUCHA SENG MU PRASONG JAU NAN NOI GERENG SAGARAK LAUNII.

 

Refuge to the ancient gurus

 

YAMAHAM KHRU ACARIYAM SARANAM KHATO IMINA SAKARENATAM KHRU ACARIYAM ABHIBUJAMI.

 

DUTIYAMPI YAMAHAM KHRU ACARIYAM SARANAM KHATO IMINA SAKARENATAM KHRU ACARIYAM ABHIBUJAYAMI.

 

TATIYAMPI YAMAHAM KHRU ACARIYAM SARANAM KHATO IMINA SAKARENATAM KHRU ACARIYAM ABIBUJAYAMI.

 

Homage to the Khurba Archan

 

AUM,
NAMO GURU YA,
NAMO BUDDHA YA,
NAMO DHAMMA YA,
NAMO SANGHA YA,
 

IDDHI-RITTHI, IDDHI-RITTHAM
ITI PRA SIDDHI BHAVANTU ME
NA METTA, MO KARUNA, BUD PRA NI
DHA YIN DI, YA EN DU NA MO PUT TA YA.

 

Chanting Buddhaguna

 

SABBAPAPASSA AKARANAM
KUSALASSUPASAMPADA
SACITTA PARIYODAPANAM
ETAM BUDDHANA SASANAM

 

Vandana

 

NAMO TASSA BHAGAVATO ARAHATO SAMMASAMBUDDHASSA (3x)

 

Ti-Sarana

 
BUDDHAM SARANAM GACCHAMI
DHAMMAM SARANAM GACCHAMI
SANGHAM SARANAM GACCHAMI

 

DUTIYAMPI BUDDHA SARANAM GACCHAMI
DUTIYAMPI BUDDHA SARANAM GACCHAMI
DUTIYAMPI SANGHAM SARANAM GACCHAMI

 
TATIYAMPI BUDDHAM SARANAM GACCHAMI
TATIYAMPI DHAMMAM SARANAM GACCHAMI
TATIYAMPI SANGHAM SARANAM GACCHAMI

 
ITIPISO BHAGAVA ARAHAM
SAMMASAMBUDDHO VIJJACARANA-SAMPANNO
SUGATO LOKAVIDU, ANUTTARO PURISADAMMASARATHI SATTHA, DEVAMANUSSANAM BUDDHA BHAGAVATI.

 

SVAKKHATO BHAGAVATA DHAMMO,
SANDITTHIKO, AKALIKO, EHIPASSIKO,
OPANAYIKO
 

PACCATTAM VEDITABBO VINNUHITI
SUPATIPANNO BHAGAVATO SAVAKASANGHO
UJUPATIPANNO BHAGAVATO SAVAKASANGHO
NAYAPATIPANNO BHAGAVATO SAVAKASANGHO
SAMICIPATIPANNO BHAGAVATO SAVAKASANGHO

 
YADIDAM CATTARI PURISAYUGANI,
ATTHAPURISAPUGGALA, ESA BHAGAVATO SAVAKASANGHO,
AHUNEYYO, PAHUNEYYO, DAKKHINEYYO, ANJALIKARANIYO,
ANUTTARAM PUNNAKKHETTAM LOKASSATI.

 

(This is not an open invitation, practise only when you are confident J)

No comments:

Post a Comment